खर्परीकल्प.

प्रोक्तं यद्विषयं फलत्रययुतं प्रख्यातसत्खर्परी--।
पानीयं प्रपिबन् विपक्वमसकृच्छुद्धात्मदेहः पुरा ॥
षण्मासादतिदुर्बलोऽपि बलवान् स्थूलस्तथा मध्यमः ।
स्यादन्नं वरशालिजं घृतपयोमिश्रं सदाप्याहरेत् ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.