मृत्तिकाकल्प.

या चैवं भुवि मृत्तिका प्रतिदिनं संभक्ष्यते पक्षिभि--।
स्तां क्षीरेण घृतेन चेक्षुरससंयुक्तेन संभक्षयेत् ॥
अक्षुण्णं बलमप्यवार्यमधिकं वीर्यं च नीरोगतां ।
वांछन्नब्दसहस्रमायुरनवद्यात्मीयवेषो नरः ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.