गोश्र्ंग्यादि कल्प.

गोश्रृंगीगिरिश्रृंगजामपि गृहीत्वाशोष्य संचूर्णितां ।
गव्यक्षीरघृतैर्विपाच्य गुडसंमिश्रैः प्रभक्ष्य क्रमात् ॥
पश्चात् क्षीरघृताशनोऽक्षयबलं प्राप्नोति मर्त्यस्स्वयं ।
निर्वीर्योऽप्यतिवीर्यमूर्जितगुणः साक्षाद्भवेन्निश्चयः ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.