नाग्यादिकल्प.

नागी सत्खरकर्णिका कुटजभूनिम्बोरुनिम्बासमू--।
लं संचूर्ण्य घृतेन मिश्रितमिदं लीढ्वा सदा निर्मलः ॥
रोगेंद्रानखिलानुपद्रवयुतान् जित्वा विषाण्यप्यशे--।
षाण्यत्यद्भुतयौवनस्थितवयो जीवेत्सहस्रं नरः ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.