705

भावार्थः--The Hindi commentary was not digitized.

मृत्युं को व्यक्त करने का निषेध.

जरारुजामृत्युभयेन भाविता भवांतरेष्वप्रतिबुद्धदेहिनः ।
यतश्च ते बिभ्यति मृत्युभीतितस्ततो न तेषां मरणं वदेदिह ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

मृत्यु को व्यक्त करने का विधान.

चतुर्गतिष्यप्यनुबध्ददुखिता विभीतचित्ताः खलु सारवस्तु ते ।
समस्तसौख्यास्पदमुक्तिकांक्षिणस्सुखेन श्रुण्वंतु निगद्यतेऽधुना ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

रिष्टलक्षण.

यदेव सर्वं विपरीतलक्षणं स्वपूर्वशीतप्रकृतिस्वभावतः ।
तदेव रिष्टं प्रतिपादितं जिनैरतःपरं स्पष्टतरं प्रवक्ष्यते ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.