साम्य विचार

सुसौम्यभावः खलु साम्यमुच्यते । रुचिश्च पाको बलमेव लक्षणम् ।
हितो मिताहारविधिश्च साधनं । बलं चतुर्वर्गसमाप्तिरिष्यते ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

न चेदृशस्तादृश इत्यनेकशो । वचोविचारेण किमर्थवेदिनाम् ।
वपुर्बलाकारविशेषशालिनाम् । निरीक्ष्य साम्यं प्रवदंति तद्विदः ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.