18

साम्य विचार

सुसौम्यभावः खलु साम्यमुच्यते । रुचिश्च पाको बलमेव लक्षणम् ।
हितो मिताहारविधिश्च साधनं । बलं चतुर्वर्गसमाप्तिरिष्यते ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

न चेदृशस्तादृश इत्यनेकशो । वचोविचारेण किमर्थवेदिनाम् ।
वपुर्बलाकारविशेषशालिनाम् । निरीक्ष्य साम्यं प्रवदंति तद्विदः ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रकारांतरसे स्वस्लथक्षण

किमुच्यते स्वस्थविचारलक्षणं । यदा गदैर्मुक्ततनुर्भवेत्पुमान् ।
तदैव स स्वस्थ इति प्रकीर्तितस्मुशास्त्रमार्गान्न च किंचिदन्यथा ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.

अवस्था विचार

वयश्चतुर्धा प्रविकल्पितं जिनैः । शिशुर्युवामध्यमवृद्ध इत्यतः ।
दशप्रकारैर्दशकैः समन्वितैः । शतायुरेवं पुरुषः कलौ युगे ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

अवस्था+ओंके कार्य

दशेति बाल्यं परिवृद्धिरुद्धतं । युवत्वमन्यच्च सहैवमेव यत् ।
त्वगस्थिशुक्तामलविक्रमाधिकः । प्रधानबुद्धीद्रिंय सन्निवर्तनत् ॥ ९ ॥
3
  1. --त्वगक्षि इति पाठांतरं ।