साधारण देश लक्षण ।

न चातिरक्ता नच पाण्डुभासिता । न चातिरूक्षा न च सांद्रभूमयः ।
न चातिशीतं नच निष्ठुरोष्णता न चातिवाता न च वृष्टिरद्भुता ॥ ३५ ॥
न चात्र भूभृद्गणना सुराटवी । न चात्र निश्शैलतरावनिर्भवेत् ।
न चातितोयं न च निर्जलान्वितं । न चातिचोरा न च दुष्टदुर्मुगाः ॥ ३६ ॥
सुसस्यमेतत् सुजनाधिकं जगत् । समर्तुकाहारविधानयोगतः ।
समाग्निभावान्न च दोषकोपता न चात्र रोगस्तत एव सर्वदा ॥ ३७ ॥
ततश्च साधारणमेव शोभनं यतश्च देशद्वयलक्षणेक्षितम् ।
जनास्सुखं तत्र वसंति संततं क्रमात्सुसात्म्यक्रम उच्यतेऽधुना ॥ ३८ ॥
24

भावार्थः--The Hindi commentary was not digitized.