चंपक मालिका

अथ दशरात्रतः कललतामुपयाति निजस्वभावतो ।
दशदशभिर्दिनैः कलुषतां स्थिरतां व्रजतीह कर्मणा ।
पुनरपि बुद्बुदत्वघनता भवति प्रतिमासमासतः ।
पिशितविशालता च बहिकृत स हि पंचमांसतः ॥ ५३ ॥
अवयवसंविभागमधिगच्छति गर्भगतो हि मासतः ।
पुनरपिचर्मणा नखांगरुहोद्गम एव मासतः ।
सशुषिरमुत्तमांगमुपलभ्य मुहुः स्फुरणं च मासतो ।
नवदशमासतो निजनिजविनिर्गमनं विकृतीस्ततोऽन्यथा ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

7 28
  1. --विशित विशालताच बलिकृतकाश्च हि पंचमासतः इति पाठातरं ।