प्रकुपित्त दोषोंके वर्ण

एषां भस्मातिरूक्षः प्रकटतरकपोतातिकृष्णो मरुत्स्यात् ।
पित्तं नीलातिपीतं हरिततममतीवासितं रक्तमुक्तम् ।
श्लेष्मा स्निग्धातिपाण्डुः स भवति सकलैः संनिपातः सवर्णैः ।
दोषाणां कोपकाले प्रभवति सहसा वर्णभेदो नराणम् ॥ ६७ ॥

भावार्थः--The Hindi commentary was not digitized.

संसर्गाद्दोषकोपादधिकतरमिहालोक्य दोषं विरोधा--।
त्कर्तव्यं तस्य यत्नादुरुतरगुणवद्भेषजानां विधानम् ।
सम्यक्सूत्रार्थमार्गादधिकृतमखिलं कालभेदं विदित्वा ।
वैद्येनोद्युक्तकर्मप्रवणपटुगुणेनादारादातुराणाम् ॥ ६८ ॥

भावार्थः--The Hindi commentary was not digitized.

47