31

मांसरज्जु आदि की गणना ।

द्वे मांसरज्जु त्वच एव सप्त । स्रोता तथाष्टौ च यकृत्प्लिहा स्युः ।
आमोरुपक्वाशयभूत नित्यं । स्थूलांत्रपंक्तिः खलु षोडशैव ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.

मर्मादिककी गणना ।

सप्तोत्तरं मर्मशतं प्रदिष्टं । द्वाराण्यथात्रापि नवैव देहे ।
लक्षण्यशीतिश्च हि रोमकूपा । दोषात्रयस्थूणविशेषसंज्ञाः ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

दंत आदिक की गणना ।

द्वात्रिंशदेवात्र च दंतपंक्तिः । संख्या नखानामपि विशंतिः स्यात् ।
मेदः सशुक्रं च समस्तुलुंग । प्रत्येकमेकांजलिमानयुक्तम् ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

वसा आदिकका प्रमाण ।

सम्यक्त्रायोऽप्यंजलयो वसायाः । पित्तं कफश्च प्रसृतिश्च देहे ।
प्रत्येकमेकं षडिह प्रदिष्टा । रक्तं तथार्धाढकमात्रयुक्तम् ॥ ७ ॥
10 11
  1. --प्रसृति--८ तोले.

  2. आढक--२५६ तोले.