34

प्रकृतिकी उत्पत्ति

निर्दिश्य जातिस्मरलक्षणत्वं वक्ष्यामहे सत्प्रकृतिं यथाक्रमात् ।
रक्तान्विते रेतसि जीवसंचरे दोषोत्कटोत्था प्रकृतिर्नृणां भवेत् ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

वात प्रकृतिके मनुष्यका लक्षण ।

वातीद्भवा या प्रकृतिस्तया नरः शीतातिविद्विट् परुषः सिरान्वितः ।
जागर्ति रात्रौ सततं प्रलापवान् दौर्भाग्यवान् तस्करवृत्तिरप्रियः ॥ १८ ॥
मात्सर्यवानार्यविवर्जितो गुणै । रूक्षाल्पकेशो नखदंतभक्षकः ।
रोगाधिकस्तूर्णगतिः खलोऽस्थिरो निस्सौहृदो धावति गायकस्सदा ॥ १९ ॥
साक्षात्कृतध्नः कृशनिष्ठुरांगः संभिन्नपादो धमनीसनाथः ।
धैर्येण हीनोऽस्थिरबुद्धिरल्पः स्वप्ने च शैलाग्रनभोविहारी ॥ २० ॥

भावार्थः--The Hindi commentary was not digitized.