37

भावार्थः--The Hindi commentary was not digitized.

सुक्षेत्रोत्पन्न अप्रशस्त औषधि ।

अत्रापि संजातमहौषधं यद्दावानलाद्यातपतोयमार्गैः ।
शस्त्राशनिप्रस्फुटकीटवातैः संबाध्यमानं परिवर्जनीयं ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रशस्त औषधिका लक्षण

स्वल्पं सुरूपं सुरसं सुगंधं । मृष्टं सुखं पथ्यतमं पवित्रम् ।
साक्षात्सदा दृष्टफलं प्रशस्तं । संप्रस्तुतार्थं परिसंगृहीतं ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.

परीक्षापूर्वक ही औषधप्रयोग करना चाहिये

एवंविधं भेषजमातुराग्नि--व्याधिस्वरूपं सुनिरीक्ष्य दत्तं ।
रोगान्निहंत्याशु तदातिघोरान् । हीनाधिकं तद्विफलादिदोषं ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.

अधिकमात्रासे औषधिप्रयोग करनेका फल

मूर्च्छामदग्लानिविदाहतोदात्याध्मानविष्टंभविमोहनादीन् ।
मात्राधिकं ह्यौषधमत्र दत्तं । कुर्यादजीर्णं विषमाग्नितां च ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.