दोषोंके भेद

प्रत्येकसंयोगसमूहभंगैः पुंसो दशैवात्र भवंति दोषाः ।
रक्तंच दोषैस्सह संविभाज्यं धातुस्तथा दूषकदूष्यभावात् ॥ ६१ ॥
14 15 45

भावार्थः--The Hindi commentary was not digitized.

  1. --दध्नालसंदाल्कव इति पाठांतरं ।

  2. --पंचादशैवात्र, इति पाठांतरं ।