119

"kṣetrajñaḥ karaṇī jñānaṃ karaṇaṃ tad acetanam/ niṣpādya muktikāryaṃ vai kṛtakṛtyaṃ nivartate" viṣṇupurāṇam 6.7.92 iti //3.3//

trayam ekatra saṃyamaḥ //3.4//

dhāraṇādhyānasamādhir ity etattrayasya tatra tatra niyujyamānasya prātisvikasaṃjñoccāraṇe gauravaṃ syād iti lāghavārthaṃ paribhāṣāsūtram avatārayati --- trayam ekatra saṃyamaḥ/ vyācaṣṭe --- ekaviṣayāṇīti (tad etad iti)/ vācakatvaśaṅkām apanayati --- tad asyeti/ tantryate vyutpādyate yogo yena śāstreṇa tat tantraṃ tadbhavā tāntrikī/ saṃyamapradeśāḥ "pariṇāmatrayasaṃyamāt-" yogasūtram 3.16 ityevamādayaḥ //3.4//

tajjayāt prajñālokaḥ //3.5//

saṃyamavijayasyābhyāsasādhanasya phalam āha --- tajjayāt prajñālokaḥ/ pratyayāntarānabhibhūtasya nirmalapravāhe+avasthānam ālokaḥ prajñāyāḥ/ sugamaṃ bhāṣyam //3.5//

tasya bhūmiṣu viniyogaḥ //3.6//

kva punar viniyuktasya saṃyamasya phalam etad ity ata āha --- tasya bhūmiṣu viniyogaḥ/ bhūmiṃ viśeṣayati bhāṣyakāraḥ --- tasyeti/ jitāyā bhūmer yānantarā bhūmir avasthājitā tatra viniyogaḥ/ sthūlaviṣaye savitarke samādhau vaśīkṛte saṃyamena saṃyamasyāvijite nirvitarke viniyogaḥ/ tasminn api vaśīkṛte savicāre viniyogaḥ/ evaṃ nirvicāre viniyoga ity arthaḥ/ ata eva sthūlaviṣayasamāpattisiddhau satyāṃ purāṇe tattadāyudhabhūṣaṇāpanayena sūkṣmaviṣayaḥ samādhir avatāritaḥ ---

"tataḥ śaṅkhagadācakraśārṅgādirahitaṃ budhaḥ/ cintayed bhagavadrūpaṃ praśāntaṃ sākṣasūtrakam//