122 nivartanta iti tannivṛttau na nirodhasaṃskāro+apekṣitavya ity ata āha --- vyutthānasaṃskārā iti/ na kāraṇamātranivṛttiḥ kāryanivṛttihetur mā bhūt kuvindanivṛttāv api paṭasya nivṛttir api tu yatkāraṇātmakaṃ yatkāryaṃ tatkāraṇanivṛttau tatkāryanivṛttiḥ/ uttare ca kleśā avidyātmāna ity uktam atas tannivṛttau teṣāṃ nivṛttir upapannā/ na tv evaṃ pratyayātmānaḥ saṃskārāś ciraniruddhe pratyaye saṃprati smaraṇadarśanāt/ tasmāt pratyayanivṛttāv api tannivṛttau nirodhasaṃskārapracaya evopāsanīya ity arthaḥ/ sugamam anyat //3.9//

tasya praśāntavāhitā saṃskārāt //3.10//

sarvathā vyutthānasaṃskārābhibhave tu balavatā nirodhasaṃskāreṇa cittasya kīdṛśaḥ pariṇāma ity ata āha --- tasya praśāntavāhitā saṃskārāt/ vyutthānasaṃskāramalarahitanirodhasaṃskāraparamparāmātravāhitā praśāntavāhitā/ kasmāt punaḥ saṃskārapāṭavam apekṣate na tu saṃskāramātram ity ata āha --- tatsaṃskāramāndya iti/ tad iti nirodhaṃ parāmṛśati/ ye tu nābhibhūyata iti paṭhanti te tadā vyutthānaṃ parāmṛśanti //3.10//

sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ //3.11//

saṃprajñātasamādhipariṇāmāvasthāṃ cittasya darśayati --- sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ/ vikṣiptatā sarvārthatā/ san na vinaśyatīti kṣayas tirobhāvo nāsad utpadyata iti udaya āvirbhāvaḥ/ svātmabhūtayoḥ sarvārthataikāgratayor dharmayor yāv apāyopajanau