123 sarvārthatāyā apāya ekāgratāyā upajanas tayor anugataṃ cittaṃ samādhīyate pūrvāparībhūtasādhyamānasamādhiviśeṣaṇaṃ bhavatīti //3.11//

tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ //3.12//

tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ/ punaḥ samādheḥ pūrvāparībhūtāyā avasthāyāḥ samādhiniṣpattau satyāṃ śāntoditāv atītavartamānau, tulyau ca tau pratyayau ceti tulyapratyayau/ ekāgratāyāṃ tu dvayoḥ sādṛśyam/ samāhitacittasyeti samādhiniṣpattir darśitā/ tathaivaikāgram eva/ avadhim āha --- ā samādhibhreṣād bhraṃśād iti //3.12//

etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ //3.13//

prāsaṅgikaṃ ca vakṣyamāṇaupayikaṃ ca bhūtendriyapariṇāmaṃ vibhajate --- etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ/ vyācaṣṭe --- eteneti/ nanu cittapariṇatimātram uktaṃ na tu tatprakārā dharmalakṣaṇāvasthāpariṇāmās tat kathaṃ teṣām atideśa ity ata āha --- tatra vyutthānanirodhayor iti/ dharmalakṣaṇāvasthāśabdāḥ paraṃ noccāritā na tu dharmalakṣaṇāvasthāpariṇāmā noktā iti saṃkṣepārthaḥ/ tathā hi vyutthānanirodhasaṃskārayor ity atraiva sūtre dharmapariṇāma uktaḥ/ imaṃ ca dharmapariṇāmaṃ darśayatā tenaiva dharmādhikaraṇo