124 lakṣaṇapariṇāmo+api sūcita evety āha --- lakṣaṇapariṇāma iti/ lakṣyate 'neneti lakṣaṇaṃ kālabhedaḥ/ tena hi lakṣitaṃ vastu vastvantarebhyaḥ kālāntarayuktebhyo vyavacchidyata iti/ nirodhas trilakṣaṇaḥ/ asyaiva vyākhyānaṃ tribhir adhvabhir yuktaḥ/ adhvaśabdaḥ kālavacanaḥ/ sa khalv anāgatalakṣaṇam adhvānaṃ prathamaṃ hitvā, tat kim adhvavaddharmatvam apy atipatati nety āha --- dharmatvam anatikrānto vartamānalakṣaṇaṃ pratipannaḥ/ ya eva nirodho+anāgata āsīt sa eva saṃprati vartamāno na tu nirodho 'nirodha ity arthaḥ/ vartamānatāsvarūpavyākhyānam --- yatrāsya svarūpeṇa svocitārthakriyākāriṇā rūpeṇābhivyaktiḥ samudācāraḥ/ eṣo+asya prathamam anāgatam adhvānam apekṣya dvitīyo+adhvā/ syād etad anāgatam adhvānaṃ hitvā ced vartamānatām āpannas tāṃ ca hitvātītatām āpatsyate hanta bhor adhvanām utpādavināśau syātām/ na ceṣyete, na hy asata utpādo nāpi sato vināśa ity ata āha --- na cātītānāgatābhyāṃ sāmānyātmanāvasthitābhyāṃ viyukta iti/ anāgatasya nirodhasya vartamānatālakṣaṇaṃ darśayitvā vartamānavyutthānasyātītatāṃ tṛtīyam adhvānam āha --- tathā vyutthānam iti/ tat kiṃ nirodha evānāgato na vyutthānaṃ nety āha --- evaṃ punar vyutthānam iti/ vyutthānajātyapekṣayā punarbhāvo na vyaktyapekṣayā/ na hy atītaṃ punarbhavatīti/ svarūpābhivyaktir arthakriyākṣamasyāvirbhāvaḥ/ sa caivaṃlakṣaṇapariṇāma uktas tajjātīyeṣu paunaḥpunyena vartata ity ata āha --- evaṃ punar iti/