125 dharmapariṇāmasūcitam evāvasthāpariṇāmam āha --- tatheti/ dharmāṇāṃ vartamānādhvanāṃ balavattvābalavattve avasthā tasyāḥ pratikṣaṇaṃ tāratamyaṃ pariṇāmaḥ/ upasaṃharati --- eṣa iti/ pariṇāmabhedānāṃ saṃbandhibhedān nirdhārayati --- tatrānubhavānusārād dharmiṇa iti/ tat kim eṣa pariṇāmo guṇānāṃ kādācitko nety āha --- evam iti/ kasmāt punar ayaṃ pariṇāmaḥ sadātana ity ata āha --- calaṃ ceti/ co hetvarthaḥ/ vṛttaṃ pracāraḥ/ etad eva kuta ity ata āha --- guṇasvābhāvyam iti/ uktam atraiva purastāt/ so+ayaṃ trividho+api cittapariṇāmo bhūtendriyeṣu sūtrakāreṇa nirdiṣṭa ity āha --- eteneti/ eṣa dharmapariṇāmabhedo dharmadharmiṇor bhedam ālakṣya/ tatra bhūtānāṃ pṛthivyādīnāṃ dharmiṇāṃ gavādir ghaṭādir vā dharmapariṇāmaḥ/ dharmāṇāṃ cātītānāgatavartamānarūpatā lakṣaṇapariṇāmaḥ/ vartamānalakṣaṇāpannasya gavāder bālyakaumārayauvanavārdhakyam avasthāpariṇāmaḥ/ ghaṭādīnām api navapurātanatāvasthāpariṇāmaḥ/ evam indriyāṇām api dharmiṇāṃ tattannīlādyālocanaṃ dharmapariṇāmo dharmasya vartamānatādilakṣaṇapariṇāmo vartamānalakṣaṇasya ratnādyālocanasya sphuṭatvāsphuṭatvādir avasthāpariṇāmaḥ/ so+ayam evaṃvidho bhūtendriyapariṇāmo dharmiṇo dharmalakṣaṇāvasthānāṃ bhedam āśritya veditavyaḥ/ abhedam āśrityāha --- paramārthatas tv iti/ tuśabdo bhedapakṣād viśinaṣṭi/ pāramārthikatvam asya jñāpyate na tv anyasya pariṇāmatvaṃ niṣidhyate/ kasmāt --- dharmisvarūpamātro hīti/ nanu yadi dharmivikriyaiva dharmaḥ katham asaṃkarapratyayo loke pariṇāmeṣv ity