kramānyatvaṃ pariṇāmānyatve hetuḥ //3.15//

kramānyatvaṃ pariṇāmānyatve hetuḥ/ kim ekasya dharmiṇa eka eva dharmalakṣaṇāvasthālakṣaṇaḥ pariṇāma uta bahavo dharmalakṣaṇāvasthālakṣaṇāḥ pariṇāmāḥ/ tatra kiṃ prāptam ekatvād 134 dharmiṇa eka eva pariṇāmaḥ/ na hi ekarūpāt kāraṇāt kāryabhedo bhavitum arhati tasyākasmikatvaprasaṅgād ityevaṃ prāpta ucyate --- kramānyatvāt pariṇāmānyatvam/ ekasyā mṛdaś cūrṇapiṇḍaghaṭakapālakaṇākārā pariṇatiparamparā kramavatī laukikaparīkṣakair adhyakṣaṃ samīkṣyate/ anyac cedaṃ cūrṇapiṇḍayor ānantaryam anyac ca piṇḍaghaṭayor anyac ca ghaṭakapālayor anyac ca kapālakaṇayor ekatra parasyānyatra pūrvatvāt/ so+ayaṃ kramabhedaḥ pariṇāma ekasminn avakalpamānaḥ pariṇāmabhedam āpādayati/ eko+api ca mṛddharmī kramopanipātitattatsahakārisamavadhānakrameṇa kramavatīṃ pariṇāmaparamparām udvahan nainām ākasmikayatīti bhāvaḥ/ dharmapariṇāmānyatvaval lakṣaṇapariṇāmānyatve 'vasthāpariṇāmānyatve ca samānaṃ kramānyatvaṃ hetur iti/ tad etad bhāṣyeṇāvadyotyate --- ekasya dharmiṇa iti/ kramakramavator abhedam āsthāya sa tasya krama ity uktam/ tathāvasthāpariṇāmakrama iti/ tathā hi --- kīnāśena koṣṭhāgāre prayatnasaṃrakṣitā api hi vrīhayo hāyanair atibahubhiḥ pāṇisparśamātraviśīryamāṇāvayavasaṃsthānāḥ paramāṇubhāvam anubhavanto dṛśyante/ na cāyam abhinavānām akasmād eva prādurbhavitum arhati/ tasmāt kṣaṇaparamparākrameṇa sūkṣmasūkṣmatarasūkṣmatamabṛhadbṛhattarabṛhattamādikrameṇa prāpteṣu viśiṣṭo+ayaṃ lakṣyata iti/ 135 tad idaṃ kramānyatvaṃ dharmadharmibhedapakṣa evety āha --- ta eta iti/ ā vikārebhya ā cāliṅgād āpekṣiko dharmadharmibhāvo mṛdāder api tanmātrāpekṣayā dharmatvād ity āha --- dharmo 'pīti/ yadā paramārthadharmiṇy aliṅge+abhedopacāraprayogas taddvāreṇa sāmānādhikaraṇyadvāreṇa dharmy eva dharma iti yāvat/ tadaika eva pariṇāmo dharmipariṇāma evety arthaḥ/ dharmalakṣaṇāvasthānāṃ dharmisvarūpābhiniveśāt/ tad anena dharmiṇo dūrotsāritaṃ kūṭasthanityatvam ity uktaprāyam/ dharmapariṇāmaṃ pratipādayan prasaṅgena cittadharmāṇāṃ prakārabhedam āha --- cittasyeti/ paridṛṣṭāḥ pratyakṣā aparidṛṣṭāḥ parokṣās tatra pratyayātmakāḥ pramāṇādayo rāgādayaś ca/ vastumātrā ity aprakāśarūpatām āha/ syād etad aparidṛṣṭāś cen na santy evety ata āha --- anumānena prāpito vastumātreṇa sadbhāvo yeṣāṃ te tathoktāḥ/ paścānmānasādharmyād āgamo+apy anumānam/ saptāparidṛṣṭān kārikayā saṃgṛhṇāti --- nirodheti/ nirodho vṛttīnām asaṃprajñātāvasthā cittasyāgamataḥ saṃskāraśeṣabhāvo+anumānataś ca samadhigamyate/ dharmagrahaṇena puṇyāpuṇye upalakṣayati/ kvacit karmeti pāṭhas tatrāpi tajjanite puṇyāpuṇye eva gṛhyete/ te cāgamataḥ sukhaduḥkhopabhogadarśanād vānumānato gamyete/ saṃskāras tu smṛter anumīyate/ evaṃ triguṇatvāc cittasya calaṃ ca guṇavṛttam iti pratikṣaṇaṃ pariṇāmo+anumīyate/ evaṃ jīvanaṃ prāṇadhāraṇaṃ prayatnabhedo+asaṃviditaś cittasya dharmaḥ śvāsapraśvāsābhyām anumīyate/ evaṃ cetasaś ceṣṭā kriyā yathā yathā 136 tais tair indriyaiḥ śarīrapradeśair vā saṃprayujyate/ sāpi tatsaṃyogād evānumīyate/ evaṃ śaktir apy udbhūtānāṃ kāryāṇāṃ sūkṣmāvasthā cetaso dharmasthūlakāryānubhavād evānumīyata iti //3.15//