pariṇāmatrayasaṃyamād atītānāgatajñānam //3.16//

ataḥ param ā pādaparisamāpteḥ saṃyamaviṣayas tadvaśīkārasūcanī vibhūtiś ca vaktavyā/ tatroktaprakāraṃ pariṇāmatrayam eva tāvat prathamam upāttasakalayogāṅgasya yoginaḥ saṃyamaviṣayatayopakṣipati --- pariṇāmatrayasaṃyamād atītānāgatajñānam/ nanu yatra saṃyamas tatraiva sākṣātkaraṇaṃ tat kathaṃ pariṇāmatrayasaṃyamo+atītānāgataṃ sākṣātkārayed ity ata āha --- tena pariṇāmatrayaṃ sākṣātkriyamāṇaṃ teṣu pariṇāmeṣv anugate ye atītānāgate tadviṣayaṃ jñānaṃ saṃpādayati/ pariṇāmatrayasākṣātkaraṇam eva tadantarbhūtātītānāgatasākṣātkaraṇātmakam iti na viṣayabhedaḥ saṃyamasākṣātkārayor ity arthaḥ //3.16//