141 svarūpaṃ yasya sa tathoktaḥ/ na hi kṛta ity eva saṃketo+artham avadhārayaty api tu smaryamāṇaḥ/ etad uktaṃ bhavati --- abhinnākāra eva saṃkete kathaṃcid bhedaṃ vikalpya ṣaṣṭhī prayukteti/ ya eṣāṃ pravibhāgajñaḥ sa tatra saṃyame bhavati sarvavit sarvabhūtarutajña iti/ tad evaṃ vikalpitavarṇabhāgam ekam anavayavaṃ padaṃ vyutpādya kalpitapadavibhāgaṃ vākyam ekam anavayavaṃ vyutpādayitum āha --- sarvapadeṣu cāsti vākyaśaktiḥ/ ayam abhisaṃdhiḥ --- parapratyāyanāya śabdaḥ prayujyate tatra tad eva ca paraṃ prati pratipādayitavyaṃ yat taiḥ pratipitsitaṃ, tad eva taiḥ pratipitsitaṃ yadupādānādigocaraḥ/ na ca padārthamātraṃ tadgocaraḥ kiṃ tu vākyārtha iti vākyārthaparā eva sarve śabdās tena sa eva teṣām arthaḥ/ ato yatrāpi kevalasya padasya prayogas tatrāpi padāntareṇa sahaikīkṛtya tato+artho gamyate, na tu kevalāt kasmāt tanmātrasyāsāmarthyāt tathā ca vākyam eva tatra tatra vācakaṃ na tu padāni/ tadbhāgatayā tu teṣām apy asti vākyārthavācakaśaktiḥ padārtha iva padabhāgatayā varṇānām/ tena yathā varṇa ekaikaḥ sarvapadārthābhidhānaśaktiḥ pracita evaṃ padam apy ekaikaṃ sarvavākyārthābhidhānaśaktipracitam/ tad idam uktam --- sarvapadeṣu cāsti vākyaśaktir vṛkṣa ity ukte 'stīti gamyate/ adhyāhṛtāstipadasahitaṃ vṛkṣa iti padaṃ vākyārthe vartata iti tadbhāgatvād vṛkṣapadaṃ tatra vartate/ kasmāt punar astīti gamyata ity ata āha --- na sattāṃ padārtho vyabhicaratīti/ loka eva hi padānām arthāvadhāraṇopāyaḥ/ sa ca kevalaṃ padārtham astyarthenābhisamasya sarvatra vākyārthī karoti so+ayam avyabhicāraḥ sattayā padārthasyāta eva śabdavṛttividāṃ vyavahāro yatrānyat kriyāpadaṃ nāsti tatrāstir bhavantīparaḥ prayoktavya iti/ kriyābhedāvyabhicāri prātipadikam uktvā kriyābhedaṃ kārakāvyabhicāriṇaṃ darśayati --- tathā ca pacatīty ukta iti/ pacatīty ukte hi kārakamātrasya tadanvayayogyasyāvagamād anyavyāvṛttiparas tadbhedānām anuvādaḥ/ tad evaṃ bheda eva vākyārtha iti tathānapekṣam