142 api padaṃ vākyārthe vartamānaṃ dṛśyata iti sutarām asti vākyaśaktiḥ padānām ity āha --- dṛṣṭaṃ ceti/ na caitāvatāpi śrotriyādipadasya svatantrasyaivaṃvidhārthapratyāyanaṃ na yāvad astyādibhir abhisamāso+asya bhavati/ tathā cāsyāpi vākyāvayavatvāt kalpitatvam eveti bhāvaḥ/ syād etat padānām eva ced vākyaśaktiḥ kṛtaṃ tarhi vākyena tebhya eva tadarthāvasāyād ity ata āha --- tatra vākya iti/ uktam etan na kevalāt padāt padārthaḥ pratipitsitaḥ pratīyate na yāvad etat padāntareṇābhisamasyata iti/ tathā ca vākyāt padāny apoddhṛtya kalpitāni vākyārthāc cāpoddhṛtya tadekadeśaṃ kārakaṃ vā kriyāṃ vā tatpadaṃ prakṛtyādivibhāgakalpanayā vyākaraṇīyam anvākhyeyam/ kimarthaṃ punar etāvatā kleśenānvākhyāyata ity ata āha --- anyatheti/ ghaṭo bhavati bhavati bhikṣāṃ dehi bhavati tiṣṭhatīti nāmākhyātayoś ca sāmyāt/ evam aśvas tvam aśvo yātīti/ evam ajāpayaḥ piba, ajāpayaḥ śatrūn iti nāmākhyātasārūpyād anirjñātaṃ nāmatvenākhyātatvena vānvākhyānābhāve niṣkṛṣyājñātaṃ kathaṃ kriyāyāṃ kārake vā vyākriyeta/ tasmād vākyāt padāny apoddhṛtya vyākhyātavyāni/ na tv anvākhyānād eva pāramārthiko vibhāgaḥ padānām iti/ tad evaṃ śabdarūpaṃ vyutpādya śabdārthapratyayānāṃ saṃketāpāditasaṃkarāṇām asaṃkaram ākhyātum upakramate --- teṣāṃ śabdārthapratyayānāṃ pravibhāgas tadyathā śvetate prāsāda iti kriyārthaḥ śabdaḥ/ sphuṭataro hy atra pūrvāparībhūtāyāḥ kriyāyāḥ sādhyarūpāyāḥ siddharūpaḥ kriyārthaḥ śvetata iti bhinnaḥ śabdaḥ/ yatrāpi śabdārthayoḥ siddharūpatvaṃ tatrāpy arthād asti śabdasya bheda ity āha --- śvetaḥ prāsāda iti kārakārthaḥ śabdaḥ/ abhihitatvāc ca kārakavibhakter abhāvaḥ/