candre tārāvyūhajñānam //3.27//

dhruve tadgatijñānam //3.28//

nābhicakre kāyavyūhajñānam //3.29//

kaṇṭhakūpe kṣutpipāsānivṛttiḥ //3.30//

kūrmanāḍyāṃ sthairyam //3.31//

candre tārāvyūhajñānam/ dhruve tadgatijñānam/ nābhicakre kāyavyūhajñānam/ kaṇṭhakūpe kṣutpipāsānivṛttiḥ/ kūrmanāḍyāṃ sthairyam/ tatra tatra jijñāsāyāṃ yoginas tatra tatra saṃyamaḥ/ evaṃ kṣutpipāsānivṛttihetuḥ saṃyamaḥ sthairyahetuś ca sūtrapadair upadiṣṭo bhāṣyeṇa ca nigadavyākhyātena vyākhyāta iti na vyākhyātaḥ //3.27//3.28//3.29//3.30//3.31//