bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ //3.38//

tad evaṃ jñānarūpam aiśvaryaṃ puruṣadarśanāntaṃ saṃyamaphalam uktvā kriyārūpam aiśvaryaṃ saṃyamaphalam āha --- bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ/ 156 samādhibalād iti/ bandhakāraṇaviṣayasaṃyamabalāt prādhānyāt samādhigrahaṇam/ pracaraty anenāsminn iti pracāraḥ/ cittasya gamāgamādhvāno nāḍyas tasmin pracāre saṃyamāt tadvedanaṃ, tasmāc ca bandhakāraṇaśaithilyān na tena pratibadhyate/ apratibaddham apy unmārgeṇa gacchan na svaśarīrād apratyūhaṃ niṣkrāmati/ na ca paraśarīram āviśati/ tasmāt tatpracāro+api jñātavyaḥ/ indriyāṇi ca cittānusārīṇi paraśarīre yathādhiṣṭhānaṃ niviśanta iti //3.38//