161 samavetoṣṇateti/ sarvaṃ caitad dharmadharmiṇor abhedavivakṣayābhidhānam/ vāyuḥ praṇāmī vahanaśīlaḥ/ tad āha ---

"calanena tṛṇādīnāṃ śarīrasyāṭanena ca/ sarvagaṃ vāyusāmānyaṃ nāmitvam anumīyate"//

sarvatogatir ākāśaḥ sarvatra śabdopalabdhidarśanāt/ śrotrāśrayākāśaguṇena hi śabdena pārthivādiśabdopalabdhir ity upapāditam adhastāt/ etat svarūpaśabdenoktam/ asyaiva mūrtyādisāmānyasya śabdādayaḥ ṣaḍjādaya uṣṇatvādayaḥ śuklatvādayaḥ kaṣāyatvādayaḥ surabhitvādayo mūrtyādīnāṃ sāmānyānāṃ bhedāḥ/ sāmānyāny api mūrtyādīni jambīrapanasāmalakaphalādīni rasādibhedāt parasparaṃ vyāvartante/ tenaiteṣām ete rasādayo viśeṣāḥ/ tathā coktam --- ekajātisamanvitānāṃ pratyekaṃ pṛthivyādīnām ekaikayā jātyā mūrtisnehādinā samanvitānām eṣāṃ ṣaḍjādidharmamātravyāvṛttir iti/ tad evaṃ sāmānyaṃ mūrtyādy uktaṃ viśeṣāś ca śabdādaya uktāḥ/ ye cāhuḥ sāmānyaviśeṣāśrayo dravyam iti tān pratyāha --- sāmānyaviśeṣasamudāyo+atra darśane dravyam/ ye+api tadāśrayo dravyam āsthiṣata tair api tatsamudāyo+anubhūyamāno nāpahnotavyaḥ/ na ca tadapahnave tayor ādhāro dravyam iti bhavati/ tasmāt tad evāstu dravyam/ na tu tābhyāṃ tatsamudāyāc ca tadādhāram aparaṃ dravyam upalabhāmahe/ grāvabhyo grāvasamudāyād iva ca tadādhāram aparaṃ pṛthagvidhaṃ śikharam/ samūho dravyam ity uktaṃ tatra samūhamātraṃ dravyam iti bhramāpanuttaye samūhaviśeṣo dravyam iti nirdhārayituṃ samūhaprakārān āha --- dviṣṭho hīti/ yasmād evaṃ tasmān na samūhamātraṃ dravyam ity arthaḥ/ dvābhyāṃ prakārābhyāṃ tiṣṭhatīti dviṣṭhaḥ/ ekaṃ prakāram āha --- pratyastamiteti/ pratyastamito bhedo yeṣām avayavānāṃ te tathoktāḥ/ pratyastamitabhedā avayavā yasya sa tathoktaḥ/ etad uktaṃ bhavati --- śarīravṛkṣayūthavanaśabdebhyaḥ samūhaḥ pratīyamāno+apratītāvayavabhedas tadvācakaśabdāprayogāt samūha eko+avagamyata iti/ yutāyutasiddhāvayavatvena cetanācetanatvena codāharaṇacatuṣṭayam/ yutāyutasiddhāvayavatvaṃ cāgre vakṣyate/