sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca //3.49//

ta ete jñānakriyārūpaiśvaryahetavaḥ saṃyamāḥ sākṣāt pāramparyeṇa ca svasiddhyupasaṃhārasaṃpāditaśraddhādvāreṇa yadarthās tasyāḥ sattvapuruṣānyatākhyāter avāntaravibhūtīr darśayati --- sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca/ nirdhūtarajastamomalatayā vaiśāradyaṃ tataḥ parā vaśīkārasaṃjñā rajastamobhyām upaplutaṃ hi cittasattvam avaśyam āsīt tadupaśame tu tadvaśyaṃ yogino vaśinas tasmin vaśye yoginaḥ sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam/ etad eva vivṛṇoti --- sarvātmāna iti/ vyavasāyavyavaseyātmāno 167 jaḍaprakāśarūpā ity arthaḥ/ tad anena kriyaiśvaryam uktam/ jñānaiśvaryam āha --- sarvajñātṛtvam iti/ asyā api dvividhāyāḥ siddher vairāgyāya yogijanaprasiddhāṃ saṃjñām āha --- eṣā viśoketi/ kleśāś ca bandhanāni ca karmāṇi tāni kṣīṇāni yasya sa tathā //3.49//