176 paṭhati --- tatra kāyendriyāṇām anyajātīyapariṇatānāṃ --- jātyantapariṇāmaḥ prakṛtyāpūrāt/ manuṣyajātipariṇatānāṃ kāyendriyāṇāṃ yo devatiryagjātipariṇāmaḥ sa khalu prakṛtyāpūrāt/ kāyasya hi prakṛtiḥ pṛthivyādīni bhūtāni/ indriyāṇāṃ ca prakṛtir asmitā, tadavayavānupraveśa āpūras tasmād bhavati/ tad idam āha --- pūrvapariṇāmeti/ nanu yady āpūreṇānugrahaḥ kasmāt punar asau na sadātana ity ata āha --- dharmādīti/ tad anena tasyaiva śarīrasya bālyakaumārayauvanavārdhakādīni ca nyagrodhadhānāyāṃ nyagrodhatarubhāvaś ca vahnikaṇikāyās tṛṇarāśiniveśitāyā vā prodbhavajjvālāsahasrasamāliṅgitagaganamaṇḍalatvaṃ ca vyākhyātam //4.2//

nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat //4.3//

prakṛtyāpūrād ity uktaṃ tatredaṃ saṃdihyate --- kim āpūraḥ prakṛtīnāṃ svābhāviko dharmādinimitto veti/ kiṃ prāptaṃ satīṣv api prakṛtiṣu kadācid āpūrād dharmādinimittaśravaṇāc ca tannimitta eveti prāptam/ evaṃ prāpta āha --- nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat/ satyaṃ dharmādayo nimittaṃ na tu prayojakās teṣām api prakṛtikāryatvāt/ na ca kāryaṃ kāraṇaṃ prayojayati tasya tadadhīnotpattitayā kāraṇaparatantratvāt/ svatantrasya ca prayojakatvāt/ na khalu kulālam antareṇa