tatas tadvipākānuguṇānām evābhivyaktir vāsanānām //4.8//

karmāśayaṃ vivicya kleśāśayagatim āha --- tatas tadvipākānuguṇānām evābhivyaktir vāsanānām/ yajjātīyasya puṇyajātīyasyāpuṇyajātīyasya vā karmaṇo yo vipāko divyo vā nārako vā jātyāyurbhogas tasya vipākasyānuguṇāḥ/ tā evāha --- 180 yā vāsanāḥ karmavipākam anuśerate+anukurvanti/ divyabhogajanitā hi divyakarmavipākānuguṇā vāsanāḥ/ na hi manuṣyabhogavāsanābhivyaktau divyakarmaphalopabhogasaṃbhavaḥ/ tasmāt svavipākānuguṇā eva vāsanāḥ karmābhivyañjanīyā iti bhāṣyārthaḥ //4.8//