181 kalperann ity ata āha --- te ca karmavāsanānurūpāḥ/ yathāpūrvaṃ sthāyi kṣaṇikakarmanimittam apy evaṃ kṣaṇikānubhavanimitto+api saṃskāraḥ sthāyī kiṃcid bhedādhiṣṭhānaṃ ca sārūpyam anyathābhede tattvena sādṛśyānupapatter ity arthaḥ/ sugamam anyat //4.9//

tāsām anāditvaṃ cāśiṣo nityatvāt //4.10//

syāt etad vyajyeran pūrvapūrvatarajanmābhisaṃskṛtā vāsanāḥ/ yadi pūrvapūrvatarajanmasadbhāve pramāṇaṃ syāt tad eva tu nāsti/ na ca jātamātrasya jantor harṣaśokadarśanamātraṃ pramāṇaṃ bhavitum arhati, padmādisaṃkocavikāsavat svābhāvikatvena tadupapatter ity ata āha --- tāsām anāditvaṃ cāśiṣo nityatvāt/ tāsāṃ vāsanānām anāditvaṃ ca na kevalam ānantaryam iti cārthaḥ/ āśiṣo nityatvāt/ ātmāśiṣo vāsanānām anāditve nityatvāvyabhicārād iti/ nanu svābhāvikatvenāpy upapatter asiddham āśiṣo nityatvam ity ata āha --- yeyam iti/ nāstikaḥ pṛcchati --- kasmāt/ uttaraṃ --- jātamātrasya jantor iti/ ata evaitasmiñ janmany ananubhūtamaraṇadharmakasya maraṇam eva dharmaḥ so+ananubhūto yena sa tathoktas tasya mātur aṅkāt praskhalataḥ kampamānasya māṅgalyacakrādilāñchitaṃ taduraḥsūtram atigāḍhaṃ pāṇigrāham avalambamānasya bālakasya kampabhedānumitā dveṣānuṣakte duḥkhe yā smṛtis tannimitto maraṇatrāsaḥ kathaṃ bhaved iti/ nanūktaṃ svabhāvād ity ata āha --- na ca svābhāvikaṃ vastu nimittam upādatte gṛhṇāti svotpattau/ etad uktaṃ bhavati --- bālakasyedṛśo dṛśyamānaḥ kampo bhayanibandhana īdṛśakampatvād asmadādikampavat/ bālakasya bhayaṃ dveṣaduḥkhasmṛtinimittaṃ