187 māyeva na tu māyā/ sutucchakaṃ vināśi/ yathā hi māyāhnāyaivānyathā bhavati evaṃ vikārā apy āvirbhāvatirobhāvadharmāṇaḥ pratikṣaṇam anyathā/ prakṛtir nityatayā māyāvidharmiṇī paramārtheti //4.13//

pariṇāmaikatvād vastutattvam //4.14//

bhavatu traiguṇyasyetthaṃ pariṇāmavaicitryam ekas tu pariṇāmaḥ pṛthivīti vā toyam iti vā kuta ātmana ekatvavirodhād ity āśaṅkya sūtram avatārayati --- yadā tu sarve guṇā iti/ pariṇāmaikatvād vastutattvam/ bahūnām apy ekaḥ pariṇāmo dṛṣṭaḥ/ tadyathā gavāśvamahiṣamātaṅgānāṃ rumānikṣiptānām eko lavaṇatvajātīyalakṣaṇaḥ pariṇāmo vartitailānalānāṃ ca pradīpa iti/ evaṃ bahutve+api guṇānāṃ pariṇāmaikatvaṃ, tatas tanmātrabhūtabhautikānāṃ pratyekaṃ tattvam ekatvam/ grahaṇātmakānāṃ sattvapradhānatayā prakāśātmanām ahaṃkārāvāntarakāryāṇāṃ karaṇabhāvenaikaḥ pariṇāmaḥ śrotram indriyam/ teṣām eva guṇānāṃ tamaḥpradhānatayā jaḍatvena grāhyātmakānāṃ śabdatanmātrabhāvenaikaḥ pariṇāmaḥ śabdo viṣayaḥ/ śabda iti śabdatanmātram/ viṣaya iti jaḍatvam āha na tu tanmātrasya śrotraviṣayatvasaṃbhava iti/ śeṣaṃ sugamam/ atha vijñānavādinaṃ vaināśikam utthāpayati --- nāsty artho vijñānavisahacara iti/ yadi hi bhūtabhautikāni vijñānamātrād bhinnāni bhaveyus tatas tadutpattikāraṇam īdṛśaṃ pradhānaṃ kalpyeta, na tu tāni vijñānātiriktāni santi paramārthataḥ/ tat kathaṃ pradhānakalpanaṃ kathaṃ ca grahaṇānām indriyāṇām ahaṃkāravikārāṇāṃ kalpaneti/ tathā hi --- jaḍasyārthasya svayam aprakāśatvān nāsty artho vijñānavisahacaraḥ/ sāhacaryaṃ saṃbandhaḥ/ tadabhāvo visahacaratvam/