188 vir abhāvārthaḥ/ vijñānāsaṃbandho nāsti vyavahārayogya ity arthaḥ/ asti tu jñānam arthavisahacaraṃ tasya svayaṃprakāśatvena svagocarāstitāvyavahāre kartavye jaḍam arthaṃ pratyapekṣābhāvāt/ tad anena vedyatvasahopalambhaniyamau sūcitau vijñānavādinā/ tau caivaṃ prayogam ārohataḥ --- yad vedyate yena vedanena tat tato na bhidyate/ yathā jñānasyātmā/ vedyante ca bhūtabhautikānīti viruddhavyāptopalabdhir niṣedhyabhedaviruddhenābhedena vyāptaṃ vedyatvaṃ dṛśyamānaṃ svavyāpakam abhedam upasthāpayat tadviruddhaṃ bhedaṃ pratikṣipatīti/ tathā yad yena niyatasahopalambhaṃ tat tato na bhidyate/ yathaikasmāc candrād dvitīyaś candraḥ/ niyatasahopalambhaś cārtho jñāneneti vyāpakaviruddhopalabdhiḥ/ niṣedhyabhedavyāpakāniyamaviruddho niyamo+aniyamaṃ nivartayaṃs tadvyāptaṃ bhedaṃ pratikṣipatīti/ syād etat/ arthaś cen na bhinno jñānāt kathaṃ bhinnavat pratibhāsata ity ata āha --- kalpitam iti/ yathāhur vaināśikāḥ ---

"sahopalambhaniyamād abhedo nīlataddhiyoḥ/ bhedaś ca bhrāntivijñānair dṛśya indāv ivādvaye" iti//

kalpitatvaṃ viśadayati --- jñānaparikalpaneti/ nirākaroti --- ta iti/ te kathaṃ śraddheyavacanāḥ syur iti saṃbandhaḥ/ pratijñānam upasthitaṃ pratyupasthitam/ katham --- tatheti/ yathā yathāvabhāsata idaṃkārāspadatvena tathā tathā svayam upasthitaṃ na tu kalpanopakalpitaṃ vijñānaviṣayatāpannam/ svamāhātmyeneti vijñānakāraṇatvam arthasya darśayati/ yasmād arthena svakīyayā grāhyaśaktyā vijñānam ajani tasmād arthasya grāhakaṃ tad evaṃbhūtaṃ vastu katham apramāṇātmakena vikalpavijñānabalena vikalpasyāprāmāṇikatvāt tadbalasyāpi tadātmano+apramāṇātmakatvaṃ, tena vastusvarūpam utsṛjyopaplutaṃ kṛtvā/ upagṛhyeti kvacid pāṭhaḥ/ tatrāpi sa evārthaḥ/ tad evāpalapantaḥ śraddhātavyavacanāḥ syur iti/ idam atrākūtam --- sahopalambhaniyamaś ca vedyatvaṃ ca hetū saṃdigdhavyatirekatayā naikāntikau/ tathā hi --- jñānākārasya bhūtabhautikāder yad etad bāhyatvaṃ sthūlatvaṃ ca bhāsete na te jñāne saṃbhavataḥ/ tathā hi nānādeśavyāpitā sthaulyaṃ vicchinnadeśatā ca bāhyatvam/ na caikavijñānasya nānādeśavyāpitā