189 vicchinnadeśatā copapadyate/ taddeśatvātaddeśatvalakṣaṇaviruddhadharmasaṃsargasyaikatrāsaṃbhavāt saṃbhave vā trailokyasyaikatvaprasaṅgāt/ ata evāstu vijñānabheda iti cet/ hanta bhoḥ paramasūkṣmagocarāṇāṃ pratyayānāṃ parasparavārtānabhijñānāṃ svagocaramātrajāgarūkāṇāṃ kutastyo+ayaṃ sthūlāvabhāsaḥ/ na ca vikalpagocaro+abhilāpaḥ saṃsargābhāvād viśadapratibhāsatvāc ca/ na ca sthūlam ālocitaṃ yatas tadupādhikasya viśadatā bhavet tatpṛṣṭhabhāvinaḥ/ na cāvikalpavad vikalpo+api svākāramātragocaras tasya cāsthūlatvān na sthūlagocaro bhavitum arhati/ tasmād bāhye ca pratyaye sthūlasya bāhyasya cāsaṃbhavād alīkam etad āsthātavyam/ na cālīkaṃ vijñānād abhinnaṃ vijñānasya tadvat tucchatvaprasaṅgāt/ tathā ca vedyatvasyābhedavyāpyatvābhāvāt kuto bhedapratipakṣatvam/ sahopalambhaniyamaś ca sadasator iva vijñānasthaulyayoḥ sator api svabhāvād vā kutaścit pratibandhād vopapatsyate/ tasmād anaikāntikatvād etau hetvābhāsau vikalpamātram eva bāhyābhāve prasuvāte/ na ca pratyakṣamāhātmyaṃ vikalpamātreṇāpodyate/ tasmāt sādhūktaṃ katham apramāṇātmakena vikalpajñānabaleneti/ etena pratyayatvam api svapnādipratyayadṛṣṭāntena nirālambanatvasādhanam apāstam/ prameyavikalpas tv avayavivyavasthāpanena pratyuktaḥ/ vistaras tu nyāyakaṇikāyām anusaraṇīya iti tad iha kṛtaṃ vistareṇeti //4.14//

vastusāmye cittabhedāt tayor vibhaktaḥ panthāḥ //4.15//

tad evam utsūtraṃ bhāṣyakṛd vijñānātiriktasthāpane yuktim uktvā sautrīṃ yuktim avatārayati --- kutaś caitad iti/ vastusāmye cittabhedāt tayor vibhaktaḥ panthāḥ/ yannānātve yasyaikatvaṃ tat tato+atyantaṃ bhidyate/ yathā caitrasya jñānam ekaṃ bhinnebhyo devadattaviṣṇumitramaitrapratyayebhyo bhidyate/ jñānanānātve 'pi cārtho na bhidyata iti bhavati vijñānebhyo+anyaḥ/ abhedaś cārthasya jñānabhede+api pramātQṇāṃ parasparapratisaṃdhānād avasīyate/ asti hi raktadviṣṭavimūḍhamadhyasthānām ekasyāṃ yoṣiti pratīyamānāyāṃ pratisaṃdhānaṃ yā tvayā dṛśyate saiva mayāpīti/ tasmād vastusāmye cittabhedāj jñānabhedāt tayor arthajñānayor vibhaktaḥ panthāḥ svarūpabhedopāyaḥ/ sukhajñānaṃ kāntāyāṃ kāntasya, sapatnīnāṃ duḥkhajñānam/ caitrasya tu tām avindato mūḍhajñānaṃ viṣādaḥ/ syād etat/ ya ekasya cittena parikalpitaḥ