193 jñātaviṣaya eva tv ayam/ tasmād apariṇāmī/ tataś ca pariṇāmibhyo+atiricyata iti/ tad etad āha --- yadi cittavad iti/ sadā jñātatvaṃ tu manasaḥ savṛttikasya tasya yaḥ prabhuḥ svāmī bhokteti yāvat/ tasya prabhoḥ puruṣasyāpariṇāmitvam anumāpayati/ tathā cāpariṇāminas tasya puruṣasya pariṇāminaś cittād bheda iti bhāvaḥ //4.18//

na tat svābhāsaṃ dṛśyatvāt //4.19//

atra vaināśikam utthāpayati --- syād āśaṅketi/ ayam arthaḥ --- syād etad evaṃ yadi cittam ātmano viṣayaḥ syāt, api tu svaprakāśam etad viṣayābhāsaṃ pūrvacittaṃ pratītya samutpannaṃ tat kutaḥ puruṣasya sadājñātaviṣayatvaṃ kutastarāṃ vāpariṇāmitayā pariṇāminaś cittād bheda iti/ na tat svābhāsaṃ dṛśyatvāt/ bhaved etad evaṃ yadi svasaṃvedanaṃ cittaṃ syān na tv etad asti/ tad dhi pariṇāmitayā nīlādivad anubhavavyāpyaṃ yac cānubhavavyāpyaṃ na tat svābhāsaṃ bhavitum arhati svātmani vṛttivirodhāt/ na hi tad eva kriyā ca karmakārakaṃ ca/ na hi pākaḥ pacyate chidā vā chidyate/ puruṣas tv apariṇāmī nānubhavakarmeti nāsmin svayaṃprakāśatā na yujyate/ aparādhīnaprakāśatā hy asya svayaṃprakāśatā nānubhavakarmatā/ tasmād dṛśyatvād darśanakarma cittaṃ na svābhāsam/ ātmaprakāśapratibimbatayaiva cittasya tadvṛttiviṣayāḥ prakāśanta iti bhāvaḥ/ nanu dṛśyo+agniḥ svayaṃprakāśaś ca/ na hi yathā ghaṭādayo+agninā vyajyanta evam agnir agnyantareṇety ata āha --- na cāgnir atreti/ kasmāt/ na hīti/ mā nāmāgnir agnyantarāt prakāśiṣṭa vijñānāt tu prakāśata iti na svayaṃ prakāśata iti na vyabhicāra ity arthaḥ/