195

cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṃkaraś ca //4.21//

punar vaināaśikam utthāpayati --- syān matiḥ/ mā bhūd dṛśyatvena svasaṃvedanam/ evam apy ātmā na sidhyati/ svasaṃtānavartinā caramacittakṣaṇena svarasaniruddhasvajanakacittakṣaṇagrahaṇād ity arthaḥ/ samaṃ ca tajjñānatvenānantaraṃ cāvyavahitatvena samanantaraṃ tena/ cittāntaradṛśye buddhibuddher atiprasaṅgaḥ smṛtisaṃkaraś ca/ buddhir iti cittam ity arthaḥ/ nāgṛhītā caramā buddhiḥ pūrvabuddhigrahaṇasamarthā/ na hi buddhyāsaṃbaddhā pūrvabuddhir buddhā bhavitum arhati/ na hy agṛhītadaṇḍo daṇḍinam avagantum arhati/ tasmād anavastheti/ vijñānavedanāsaṃjñārūpasaṃskārāḥ skandhāḥ/ sāṃkhyayogādayaḥ pravādāḥ sāṃkhyāś ca yogāś ca ta evādayo yeṣāṃ vaiśeṣikādipravādānāṃ te sāṃkhyayogādayaḥ pravādāḥ/ sugamam anyat //4.21//

citer apratisaṃkramāyās tadākārāpattau svabuddhisaṃvedanam //4.22//

syād etat/ yadi cittaṃ na svābhāsaṃ nāpi cittāntaravedyam ātmanāpi kathaṃ bhokṣyate cittam/ na khalv ātmanaḥ svayaṃprakāśasyāpy asti kācit kriyā/ na ca tām antareṇa kartā na cāsaṃbaddhaś cittena karmaṇā tasya bhoktātiprasaṅgād ity āśayavān pṛcchati ---