203 andho maṇim iti/ āvayad grathitavān/ pratyamuñcat pinaddhavān abhyapūjayat stutavān iti //4.31//

tataḥ kṛtārthānāṃ pariṇāmakramasamāptir guṇānām //4.32//

nanu dharmameghasya parā kāṣṭhā jñānaprasādamātraṃ paraṃ vairāgyaṃ samūlaghātam apahantu vyutthānasamādhisaṃskārān sakleśakarmāśayān guṇās tu svata eva vikārakaraṇaśīlāḥ kasmāt tādṛśam api puruṣaṃ prati dehendriyādīn nārabhanta ity ata āha --- tataḥ kṛtārthānāṃ pariṇāmakramasamāptir guṇānām/ śīlam idaṃ guṇānāṃ yad amī yaṃ prati kṛtārthās taṃ prati na pravartanta iti bhāvaḥ //4.32//

kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ //4.33//

atrāntare pariṇāmakramaṃ pṛcchati --- atha ko+ayam iti/ kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ/ pariṇāmakramaḥ kṣaṇapratiyogī kṣaṇaḥ pratisaṃbandhī yasya sa tathoktaḥ/ kṣaṇapracayāśraya ity arthaḥ/ na jātu kramaḥ kramavantam antareṇa śakyo nirūpayitum/ na caikasyaiva kṣaṇasya kramaḥ/ tasmāt kṣaṇapracayāśrayaḥ pariśiṣyate/ tad idam āha --- kṣaṇānantaryeti/ pariṇāmakrame pramāṇam āha --- pariṇāmasyeti/ navasya hi vastrasya prayatnasaṃrakṣitasyāpi cireṇa purāṇatā dṛśyate/ so+ayaṃ pariṇāmasyāparāntaḥ paryavasānaṃ, tena hi pariṇāmasya kramaḥ/ tataḥ prāg api purāṇatāyāḥ sūkṣmasūkṣmatarasūkṣmatamasthūlasthūlatarasthūlatamatvādīnāṃ paurvāparyam anumīyate/ etad eva vyatirekamukhena (vyatirekamukheṇa) darśayati --- na hīti/ ananubhūto+aprāptaḥ kramakṣaṇo yayā sā tathoktā/ nanv eṣa kramaḥ pradhānasya na saṃbhavati tasya nityatvād ity ata āha ---