205 anityatvaprasaṅgaḥ/ na cāpūrvasattvaprādurbhāva iṣyate yenānantyaṃ syāt/ tathā saty anāditvavyāhateḥ sakalaśāstrārthabhaṅgaprasaṅga iti bhāvaḥ/ uttaram āha --- avacanīyam anuttarārham etat/ ekāntata etasyāvacanīyatāṃ darśayitum ekāntavacanīyaṃ praśnaṃ darśayati asti praśna iti/ sarvo jāto mariṣyatīti praśnottaram --- oṃ bho iti/ satyaṃ bho ity arthaḥ/ avibhajya vacanīyam uktvā pravibhajya vacanīyaṃ praśnam āha --- atha sarva iti/ vibhajya vacanīyatām āha --- vibhajyeti/ vibhajya vacanīyam eva praśnāntaraṃ vispaṣṭārtham āha --- tathā manuṣyeti/ ayaṃ tv avacanīya ekāntataḥ/ na hi sāmānyena kuśalākuśalapuruṣasaṃsārasyāntavattvam anantavattvaṃ vā śakyam ekāntato vaktum/ yathā prāṇabhṛnmātrasya śreyastvam aśreyastvaṃ vā naikāntataḥ śakyam avadhārayitum/ yathā jātamātrasya maraṇam ekāntataḥ/ vibhajya punaḥ śakyāvadhāraṇam ity āha --- kuśalasyeti/ ayam abhisaṃdhiḥ --- krameṇa mokṣe sarveṣāṃ mokṣāt saṃsāroccheda ity anumānaṃ, tac cāgamasiddhamokṣāśrayaṃ, tathā cābhyupagatamokṣapratipādakāgamapramāṇabhāvaḥ kathaṃ tam evāgamaṃ pradhānavikāranityatāyām apramāṇīkuryāt/ tasmād āgamabādhitaviṣayam etad anumānaṃ na pramāṇam/ śrūyate hi śrutismṛtītihāsapurāṇeṣu sargapratisargaparamparāyā anāditvam anantatvaṃ ceti/ api ca sarveṣām evātmanāṃ saṃsārasya na tāvad yugapaducchedaḥ saṃbhavī/ na hi paṇḍitarūpāṇām apy anekajanmaparamparābhyāsapariśramasādhyā vivekakhyātipratiṣṭhā/ kiṃ punaḥ prāṇabhṛnmātrasya sthāvarajaṅgamāder ekadākasmād bhavitum arhati/ na ca kāraṇāyaugapadye kāryayaugapadyaṃ yujyate/ krameṇa tu vivekakhyātāv asaṃkhyeyānāṃ krameṇa muktau na saṃsārocchedo+anantatvāj jantūnām asaṃkhyeyatvād iti sarvam avadātam //4.33//