tajjaḥ saṃskāro+anyasaṃskārapratibandhī //1.50//

syād etat/ bhavatu paramārthaviṣayaḥ saṃprajñāto yathoktopāyābhyāsād anādinā tu vyutthānasaṃskāreṇa nirūḍhanibiḍatayā pratibandhanīyā samādhiprajñā sā vātyāvartamadhyavartipradīpaparamāṇur iveti śaṅkām apanetuṃ sūtram avatārayati --- samādhiprajñeti/ sūtraṃ paṭhati --- tajjaḥ saṃskāro+anyasaṃskārapratibandhī/ tad iti nirvicārāṃ samāpattiṃ parāmṛśati/ anyeti vyutthānam āha/ bhūtārthapakṣapāto hi dhiyāṃ svabhāvas tāvad eveyam anavasthitā bhrāmyati na yāvat tattvaṃ pratilabhate/ tatpratilambhe tatra sthitapadā satī saṃskārabuddhiḥ saṃskārabuddhicakrakrameṇāvartamānānādim 53 apy atattvasaṃskārabuddhikramaṃ bādhata eveti/ tathā ca bāhyā apy āhuḥ ---

"nirupadravabhūtārthasvabhāvasya viparyayaiḥ/ na bādho+anādimattve 'pi buddhes tatpakṣapātataḥ" iti//

syād etat samādhiprajñāto+astu vyutthānajasya saṃskārasya nirodhaḥ/ samādhijas tu saṃskārātiśayaḥ samādhiprajñāprasavahetur asty avikala iti tadavasthaiva cittasya sādhikārateti codayati --- katham asāv iti/ pariharati --- na ta iti/ cittasya hi kāryadvayaṃ śabdādyupabhhogo vivekakhyātiś ceti/ tatra kleśakarmāśayasahitaṃ śabdādyupabhoge vartate/ prajñāprabhavasaṃskāronmūlitanikhilakleśakarmāśayasya tu cetaso+avasitaprāyādhikārabhāvasya vivekakhyātimātram avaśiṣyate kāryam/ tasmāt samādhisaṃskārāś cittasya na bhogādhikārahetavaḥ pratyuta tatparipanthina iti/ svakāryād bhogalakṣaṇād avasādayanti asamarthaṃ kurvantīty arthaḥ/ kasmāt khyātiparyavasānaṃ hi cittaceṣṭitaṃ, tāvad vibhogāya (dhi bhogāya) cittaṃ ceṣṭate na yāvad vivekakhyātim anubhavati/ saṃjātavivekakhyātinas tu kleśanivṛttau na bhogādhikāra ity arthaḥ //1.50//