vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ //1.5//

syād etat puruṣo hi śakya upadiśyate/ na ca vṛttinirodho vṛttīr avijñāya śakyaḥ/ na ca sahasreṇāpi puruṣāyuṣair alam imāḥ kaścit parigaṇayitum/ asaṃkhyātāś ca kathaṃ niroddhavyā ity āśaṅkya tāsām iyattāsvarūpapratipādanaparaṃ sūtram avatārayati --- tāḥ punar niroddhavyā bahutve sati cittasya --- vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ/ vṛttirūpo+avayavy ekas tasya pramāṇādayo+avayavāḥ pañca/ tatas tadavayavā pañcatayī pañcāvayavā vṛttir bhavati/ tāś ca vṛttayaś caitramaitrādicittabhedād bahvya iti bahuvacanam upapannam/ etad uktaṃ bhavati --- caitro vā maitro vānyo vā kaścit sarveṣām eva teṣāṃ vṛttayaḥ pañcatayya eva nādhikā iti/ cittasyeti caikavacanaṃ jātyabhiprāyam/ cittānām iti tu draṣṭavyam/ tāsām avāntaraviśeṣam anuṣṭhānopayoginaṃ darśayati --- kliṣṭākliṣṭā iti/ akliṣṭā upādāya kliṣṭā niroddhavyās tā api pareṇa vairāgyeṇeti/ asya vyākhyānaṃ --- kleśahetukā iti/ kleśā asmitādayo hetavaḥ pravṛttikāraṇaṃ yāsāṃ vṛttīnāṃ tās tathoktāḥ/ yad vā puruṣārthapradhānasya rajastamomayīnāṃ hi vṛttīnāṃ kleśakāraṇatvena kleśāyaiva pravṛttiḥ/ kleśaḥ kliṣṭaṃ tad āsām astīti kliṣṭā iti/ yata eva kleśopārjanārtham amūṣāṃ pravṛttir ata eva karmāśayapracaye kṣetrībhūtāḥ/ pramāṇādinā khalv ayaṃ pratipattārtham avasāya tatra sakto dviṣṭo vā karmāśayam ācinotīti bhavanti dharmādharmapracayaprasavabhūmayo vṛttayaḥ kliṣṭā iti/ akliṣṭā vyācaṣṭe --- khyātiviṣayā iti/ vidhūtarajastamaso buddhisattvasya praśāntavāhinaḥ prajñāprasādaḥ khyātis tayā viṣayiṇyā tadviṣayaṃ sattvapuruṣavivekam upalakṣayati/ tena 9 sattvapuruṣavivekaviṣayā yato+ata eva guṇādhikāravirodhinyaḥ/ kāryārambhaṇaṃ hi guṇānām adhikāro vivekakhyātiparyavasānaṃ ca tad iti caritādhikārāṇāṃ guṇānām adhikāraṃ virundhantīti/ atas tā akliṣṭāḥ pramāṇaprabhṛtayo vṛttayaḥ/ syād etad vītarāgajanmādarśanāt kliṣṭavṛttaya eva sarve prāṇabhṛtaḥ/ na ca kliṣṭavṛttipravāhe bhavitum arhanty akliṣṭā vṛttayo na cāmūṣāṃ bhāve+api kāryakāritā virodhim adhyapātitvāt tasmāt kliṣṭānām akliṣṭābhir nirodhas tāsāṃ ca vairāgyeṇa pareṇeti manorathamātram ity ata āha --- kliṣṭapravāheti/ āgamānumānācāryopadeśapariśīlanalabdhajanmanī abhyāsavairāgye kliṣṭacchidram antarā tatra patitāḥ svayam akliṣṭā eva yady api kliṣṭapravāhapatitāḥ/ na khalu śālagrāme kirātaśatasaṃkīrṇe prativasann api brāhmaṇaḥ kirāto bhavati/ akliṣṭacchidreṣv iti nidarśanam/ kliṣṭāntaravartitayā ca kliṣṭābhir anabhibhūtā akliṣṭāḥ/ svasaṃskāraparipākakrameṇa kliṣṭā eva tāvad abhibhavantīty āha --- tathājātīyakā iti/ akliṣṭābhir vṛttibhir akliṣṭāḥ saṃskārā ity arthaḥ/ tad idaṃ vṛttisaṃskāracakram aniśam āvartate, ā nirodhasamādheḥ/ tad evaṃbhūtaṃ cittaṃ nirodhāvasthaṃ saṃskāraśeṣaṃ bhūtvātmakalpenāvatiṣṭhata ity āpātataḥ pralayaṃ vā gacchatīti paramārthataḥ/ piṇḍīkṛtya sūtrārtham āha --- tā iti/ pañcadhety arthakathanamātraṃ na tu śabdavṛttivyākhyānam/ tayapaḥ prakāre+asmaraṇāt //1.5//