sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ //1.14//

nanu vyutthānasaṃskāreṇānādinā paripanthinā pratibaddho 'bhyāsaḥ kathaṃ sthityai kalpata ity ata āha --- sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ/ so+ayam abhyāso viśeṣaṇatrayasaṃpannaḥ san dṛḍhāvastho na sahasā vyutthānasaṃskārair abhibhūtasthitirūpaviṣayo bhavati/ yadi punar evaṃbhūtam apy abhyāsaṃ kṛtvoparamet tataḥ kālaparivāsenābhibhūyeta/ tasmān noparantavyam iti bhāvaḥ //1.14//