21 yujyate na virūpam/ virūpaṃ cāparaṃ vairāgyaṃ sālambanaṃ nirālambanasamādhinā kāryeṇa/ tasmān nirālambanād eva jñānaprasādamātrāt tasyotpattir yuktā/ dharmameghasamādhir eva hi nitāntavigalitarajastamomalād buddhisattvād upajātas tattadviṣayātikrameṇa pravartamāno+ananto viṣayāvadyadarśī samastaviṣayaparityāgāc ca svarūpapratiṣṭhaḥ san nirālambanaḥ saṃskāramātraśeṣasya nirālambanasya samādheḥ kāraṇam upapadyate sārūpyād iti/ ālambanīkaraṇam āśrayaṇam abhāvaprāptam iva vṛttirūpakāryākaraṇān nirbījo nirālambanaḥ/ athavā bījaṃ kleśakarmāśayās te niṣkrāntā yasmāt sa tathā //1.18//

bhavapratyayo videhaprakṛtilayānām //1.19//

nirodhasamādher avāntarabhedaṃ hānopādānāṅgam ādarśayati --- sa khalv ayaṃ nirodhasamādhir dvividhaḥ --- upāyapratyayo bhavapratyayaś ca/ upāyo vakṣyamāṇaḥ śraddhādiḥ pratyayaḥ kāraṇaṃ yasya nirodhasamādheḥ sa tathoktaḥ/ bhavanti jāyante 'syāṃ jantava iti bhavo+avidyā, bhūtendriyeṣu vā vikāreṣu prakṛtiṣu vāvyaktamahadahaṃkārapañcatanmātreṣv anātmasv ātmakhyātis tauṣṭikānāṃ vairāgyasaṃpannānāṃ, sa khalv ayaṃ bhavaḥ pratyayaḥ kāraṇaṃ yasya nirodhasamādheḥ sa bhavapratyayaḥ/ tatra tayor madhya upāyapratyayo yogināṃ mokṣyamāṇānāṃ bhavati/ viśeṣavidhānena śeṣasya mumukṣusaṃbandhaṃ niṣedhati/ keṣāṃ tarhi bhavapratyaya ity atra sūtreṇottaram āha --- bhavapratyayo videhaprakṛtilayānām/ videhāś ca prakṛtilayāś ca teṣām ity arthaḥ/ tad vyācaṣṭe --- videhānāṃ devānāṃ bhavapratyayaḥ/ bhūtendriyāṇām anyatamadātmatvena (anyatamam ātmatvena) pratipannās tadupāsanayā tadvāsanāvāsitāntaḥkaraṇāḥ piṇḍapātānantaram indriyeṣu bhūteṣu vā līnāḥ saṃskāramātrāvaśeṣamanasaḥ ṣāṭkauśikaśarīrarahitā videhāḥ/ te hi svasaṃskāramātropayogena cittena kaivalyapadam ivānubhavantaḥ prāpnuvanto videhāḥ/ avṛttikatvaṃ ca kaivalyena