23 +abhirucir atīcchā śraddhā nendriyādiṣv ātmābhimāninām abhirucir asaṃprasādo hi sa vyāmohamūlatvād ity arthaḥ/ kuto+asāv eva śraddhety ata āha --- sā hi jananīva kalyāṇī yoginaṃ pāti vimārgapātajanmano 'narthāt/ so+ayam icchāviśeṣa iṣyamāṇaviṣayaṃ prayatnaṃ prasūta ity āha --- tasya hi śraddadhānasya/ tasya vivaraṇaṃ --- vivekārthino vīryam upajāyate/ smṛtir dhyānam anākulam avikṣiptaṃ, samādhīyate yogāṅgasamādhiyuktaṃ bhavati/ yamaniyamādināntarīyakasamādhyupanyāsena ca yamaniyamādayo+api sūcitāḥ/ tad evam akhilayogāṅgasaṃpannasya saṃprajñāto jāyata ity āha --- samāhitacittasyeti/ prajñāyā vivekaḥ prakarṣa upajāyate/ saṃprajñātapūrvam asaṃprajñātotpādam āha --- tadabhyāsāt tatraiva tattadbhūmiprāptau tattadviṣayāc ca vairāgyād asaṃprajñātaḥ samādhir bhavati/ sa hi kaivalyahetuḥ sattvapuruṣānyatākhyātipūrvo hi nirodhaś cittam akhilakāryakaraṇena caritārtham adhikārād avasādayati //1.20//

tīvrasaṃvegānām āsannaḥ //1.21//

nanu śraddhādayaś ced yogopāyās tarhi sarveṣām aviśeṣeṇa samādhitatphale syātām/ dṛśyate tu kasyacit siddhiḥ kasyacid asiddhiḥ kasyacic cireṇa siddhiḥ kasyacic ciratareṇa kasyacit kṣipram ity ata āha --- te khalu nava yogina iti/ upāyāḥ śraddhādayo mṛdumadhyādhimātrāḥ prāgbhavīyasaṃskārādṛṣṭavaśād yeṣāṃ te tathoktāḥ/ saṃvego vairāgyaṃ tasyāpi mṛdumadhyatīvratā prāgbhavīyavāsanādṛṣṭavaśād eveti teṣu yādṛśāṃ kṣepīyasī siddhis tān darśayati sūtreṇa --- tīvrasaṃvegānām āsanna iti sūtram/ śeṣaṃ bhāṣyam/ samādheḥ saṃprajñātasya phalam asaṃprajñātas tasyāpi kaivalyam //1.21//