26 atra pṛcchati --- yo+asāv iti/ jñānakriye hi na cicchakter apariṇāminyāḥ saṃbhavata iti rajastamorahitaviśuddhacittasattvāśraye vaktavye/ na ceśvarasya sadā muktasyāvidyāprabhavacittasattvasamutkarṣeṇa saha svasvāmibhāvaḥ saṃbandhaḥ saṃbhavatīty ata uktaṃ --- prakṛṣṭasattvopādānād iti/ neśvarasya pṛthagjanasyevāvidyānibandhanaś cittasattvena svasvāmibhāvaḥ/ kiṃ tu tāpatrayaparītān pretyabhāvamahārṇavāj jantūn uddhariṣyāmi jñānadharmopadeśena/ na ca jñānakriyāsāmarthyātiśayasaṃpattim antareṇa tadupadeśaḥ/ na ceyam apahatarajastamomalaviśuddhasattvopādānaṃ vinety ālocya sattvaprakarṣam upādatte bhagavān aparāmṛṣṭo 'py avidyayā/ avidyābhimānī cāvidyāyās tattvam avidvān bhavati na punar avidyām avidyātvena sevamānaḥ/ na khalu śailūṣo rāmatvam āropya tās tāś ceṣṭā darśayan bhrānto bhavati/ tad idam āhāryam asya rūpaṃ na tāttvikam iti/ syād etat/ uddidhīrṣayā bhagavatā sattvam upādeyaṃ tadupādānena ca taduddidhīrṣā, asyā api prākṛtatvāt tathā cānyonyāśraya ity ata uktam --- śāśvatika iti/ bhaved etad evaṃ yadīdaṃprathamatā sargasya bhaved anādau tu sargasaṃhāraprabandhe sargāntarasamutpannasaṃjihīrṣāvadhisamaye pūrṇe mayā sattvaprakarṣa upādeya iti praṇidhānaṃ kṛtvā bhagavāñ jagat saṃjahāra/ tadā ceśvaracittasattvaṃ praṇidhānavāsitaṃ pradhānasāmyam upagatam api paripūrṇo mahāpralayāvadhau praṇidhānavāsanāvaśāt tathaiveśvaracittasattvabhāvena pariṇamate/ yathā caitraḥ śvaḥ prātar evotthātavyaṃ mayeti praṇidhāya suptas tadaivottiṣṭhati praṇidhānasaṃskārāt/ tasmād anāditvād īśvarapraṇidhānasattvopādānayoḥ śāśvatikatvena nānyonyāśrayaḥ/ na ceśvarasya cittasattvaṃ mahāpralaye+api na prakṛtisāmyam upaitīti vācyam/ yasya hi na kadācid api pradhānasāmyaṃ na tat prādhānikaṃ nāpi citiśaktir ajñatvād ity arthāntaram aprāmāṇikam āpadyeta/ tac cāyuktaṃ, prakṛtipuruṣavyatirekeṇārthāntarābhāvāt/ so+ayam īdṛśa īśvarasya śāśvatika utkarṣaḥ/ sa kiṃ sanimittaḥ sapramāṇaka āhosvin nirnimitto niṣpramāṇaka iti/ uttaraṃ --- tasya śāstraṃ nimittam/ śrutismṛtītihāsapurāṇāni śāstram/ codayati --- śāstraṃ punaḥ kiṃnimittam/ pratyakṣānumānapūrvaṃ hi śāstram/ na ceśvarasya sattvaprakarṣe kasyacit pratyakṣam anumānaṃ vāsti/ na ceśvarapratyakṣaprabhavaṃ śāstram iti yuktam/ kalpayitvāpi hy ayaṃ brūyād ātmaiśvaryaprakāśanāyeti bhāvaḥ/ pariharati --- prakṛṣṭasattvanimittam/