27 ayam abhisaṃdhiḥ --- mantrāyurvedeṣu tāvad īśvarapraṇīteṣu pravṛttisāmarthyād arthāvyabhicāraviniścayāt prāmāṇyaṃ siddham/ na cauṣadhibhedānāṃ tatsaṃyogaviśeṣāṇāṃ ca mantrāṇāṃ ca tattadvarṇāvāpoddhāreṇa sahasreṇāpi puruṣāyuṣair laukikapramāṇavyavahārī śaktaḥ kartum anvayavyatirekau/ na cāgamād anvayavyatirekau tābhyāṃ cāgamas tatsaṃtānayor anāditvād iti pratipādayituṃ yuktam/ mahāpralaye tatsaṃtānayor vicchedāt/ na ca tadbhāve pramāṇābhāvaḥ/ abhinnaṃ pradhānavikāro jagad iti hi pratipādayiṣyate/ sadṛśapariṇāmasya ca visadṛśapariṇāmatā dṛṣṭā/ yathā kṣīrekṣurasāder dadhiguḍādirūpam/ visadṛśapariṇāmasya pūrvaṃ sadṛśapariṇāmatā ca dṛṣṭā/ tad iha pradhānenāpi mahadahaṃkārādirūpavisadṛśapariṇāmena satā bhāvyaṃ kadācit sadṛśapariṇāmenāpi/ sadṛśapariṇāmaś cāsya sāmyāvasthā/ sa ca mahāpralayaḥ/ tasmān mantrāyurvedapraṇayanāt tāvad bhagavato vigalitarajastamomalāvaraṇatayā paritaḥ pradyotamānaṃ buddhisattvam āstheyam/ tathā cābhyudayaniḥśreyasopadeśaparo+api vedarāśir īśvarapraṇītas tadbuddhisattvaprakarṣād eva bhavitum arhati/ na ca sattvotkarṣe rajastamaḥprabhavau vibhramavipralambhau saṃbhavataḥ/ tat siddhaṃ prakṛṣṭasattvanimittaṃ śāstram iti/ syād etat/ prakarṣakāryatayā prakarṣaṃ bodhayac chāstraṃ śeṣavad anumānaṃ bhaven na tv āgama ity ata āha --- etayor iti/ na kāryatvena bodhayaty api tv anādivācyavācakabhāvasaṃbandhena bodhayatīty arthaḥ/ īśvarasya hi buddhisattve prakarṣo vartate, śāstram api tadvācakatvena tatra vartata iti/ upasaṃharati --- etasmād īśvarabuddhisattvaprakarṣavācakāc chāstrād etad bhavati jñāyate viṣayeṇa viṣayiṇo lakṣaṇāt sadaiveśvaraḥ sadaiva mukta iti/ tad evaṃ puruṣāntarād vyavacchidyeśvarāntarād api vyavacchinatti --- tac ca tasyeti/ atiśayavinirmuktim āha --- na tāvad iti/ kutaḥ --- yad eveti/ kasmāt sarvātiśayavinirmuktaṃ tadaiśvaryam ity ata āha --- tasmād yatreti/ atiśayaniṣṭhām aprāptānām aupacārikam aiśvaryam ity arthaḥ/