tasya vācakaḥ praṇavaḥ //1.27//

tad anena prabandhena bhagavān īśvaro darśitaḥ/ saṃprati tatpraṇidhānaṃ darśayituṃ tasya vācakam āha --- tasya vācakaḥ praṇavaḥ/ vyācaṣṭe --- vācya iti/ tatra pareṣāṃ mataṃ vimarśadvāreṇopanyasyati --- kim asyeti/ vācakatvaṃ pratipādakatvam ity arthaḥ/ pare hi paśyanti yadi svābhāvikaḥ śabdārthayoḥ saṃbandhaḥ saṃketenāsmāc chabdād ayam arthaḥ pratyetavya ityevamātmakenābhivyajyeta tato yatra nāsti sa saṃbandhas tatra saṃketaśatenāpi na vyajyeta/ na hi pradīpavyaṅgyo ghaṭo yatra nāsti tatra pradīpasahasreṇāpi śakyo vyaṅktum/ kṛtasaṃketas tu karabhaśabdo vāraṇe vāraṇapratipādako dṛṣṭaḥ/ tataḥ saṃketakṛtam eva vācakatvam iti/ vimṛśyābhimatam avadhārayati --- sthito+asyeti/ ayam abhiprāyaḥ --- sarva eva śabdāḥ sarvākārārthābhidhānasamarthā iti/ sthita evaiṣāṃ sarvākārair arthaiḥ svābhāvikaḥ saṃbandhaḥ/ īśvarasaṃketas tu prakāśakaś ca niyāmakaś ca/ tasyeśvarasaṃketāsaṃketakṛtaś cāsya vācakāpabhraṃśavibhāgaḥ/ tad idam āha --- saṃketas tv īśvarasyeti/ nidarśanam āha --- yatheti/ nanu śabdasya prādhānikasya mahāpralayasamaye pradhānabhāvam upagatasya śaktir api pralīnā, tato mahadādikrameṇotpannasyāvācakasyaiva māheśvareṇa saṃketena na śakyā vācakaśaktir abhivyañjayituṃ vinaṣṭaśaktitvād ity ata āha --- sargāntareṣv apīti/ yady api saha śaktyā pradhānasāmyam upagataḥ śabdas tathāpi punar āvirbhavaṃs tacchaktiyukta evāvirbhavati varṣātipātasamadhigatamṛdbhāva ivodbhijjo meghavisṛṣṭavāridhārāvasekāt/ tena pūrvasaṃbandhasaṃketānusāreṇa saṃketaḥ kriyate bhagavateti/ tasmāt saṃpratipatteḥ sadṛśavyavahāraparamparāyā nityatayā nityaḥ śabdārthayoḥ saṃbandho na kūṭasthanitya ity āgamikāḥ pratijānate, na punar āgamanirapekṣāḥ sargāntareṣv api tādṛśa eva saṃketa iti pratipattum īśata iti bhāvaḥ //1.27// 32