34 bhedenopanyāsaḥ/ abhāvanam akaraṇaṃ tatrāprayatna iti yāvat/ kāyasya gurutvaṃ kaphādinā, cittasya gurutvaṃ tamasā/ gardhas tṛṣṇā/ madhumatyādayaḥ samādhibhūmayaḥ/ labdhabhūmer yadi tāvataiva susthitaṃmanyasya samādhibhreṣaḥ syāt tatas tasyā api bhūmer apāyaḥ syāt/ yasmāt samādhipratilambhe tadavasthitaṃ syāt tasmāt tatra prayatitavyam iti //1.30//

duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ //1.31//

na kevalaṃ navāntarāyā duḥkhādayo+apy asya tatsahabhuvo bhavantīty āha --- duḥkhetyādi/ pratikūlavedanīyaṃ duḥkham ādhyātmikaṃ śārīraṃ vyādhivaśān mānasaṃ ca kāmādivaśāt/ ādhibhautikaṃ vyāghrādijanitam/ ādhidaivikaṃ grahapīḍādijanitam/ tac cedaṃ duḥkhaṃ prāṇimātrasya pratikūlavedanīyatayā heyam ity āha --- yenābhihatā iti/ anicchataḥ prāṇo yad bāhyaṃ vāyum ācāmati pibati praveśayatīti yāvat sa śvāsaḥ samādhyaṅgarecakavirodhī/ anicchato+api prāṇo yat kauṣṭhyaṃ vāyuṃ niścārayati niḥsārayati sa praśvāsaḥ samādhyaṅgapūrakavirodhī //1.31//

tatpratiṣedhārtham ekatattvābhyāsaḥ //1.32//

uktārthopasaṃhārasūtram avatārayati --- athaita iti/ athoktārthānantaram upasaṃharann idaṃ sūtram āheti saṃbandhaḥ/ niroddhavyatve hetur uktaḥ --- samādhipratipakṣā iti/ yady apīśvarapraṇidhānād ity abhyāsamātram uktaṃ tathāpi vairāgyam iha tatsahakāritayā grāhyam ity āha --- tābhyām uktalakṣaṇābhyām evābhyāsavairāgyābhyāṃ niroddhavyāḥ/ tatra tayor abhyāsavairāgyayor madhye+abhyāsasyānantaroktasyeti/ tatpratiṣedhārtham ityādi/ ekaṃ tattvam īśvaraḥ prakṛtatvād iti/ vaināśikānāṃ