tatpratiṣedhārtham ekatattvābhyāsaḥ //1.32//

uktārthopasaṃhārasūtram avatārayati --- athaita iti/ athoktārthānantaram upasaṃharann idaṃ sūtram āheti saṃbandhaḥ/ niroddhavyatve hetur uktaḥ --- samādhipratipakṣā iti/ yady apīśvarapraṇidhānād ity abhyāsamātram uktaṃ tathāpi vairāgyam iha tatsahakāritayā grāhyam ity āha --- tābhyām uktalakṣaṇābhyām evābhyāsavairāgyābhyāṃ niroddhavyāḥ/ tatra tayor abhyāsavairāgyayor madhye+abhyāsasyānantaroktasyeti/ tatpratiṣedhārtham ityādi/ ekaṃ tattvam īśvaraḥ prakṛtatvād iti/ vaināśikānāṃ 35 tat sarvam ekāgram eva cittaṃ nāsti kiṃcid vikṣiptam iti tadupadeśānāṃ tadarthānāṃ ca pravṛttīnāṃ vaiyarthyam ity āha --- yasya tv iti/ yasya mate pratyarthe+arpyamāṇa ekasminn anekasmin vā niyataṃ yāvad arthāvabhāsam utpannaṃ tatraiva samāptam ananyagāmi/ arthāntaraṃ tāvat prathamaṃ gṛhītvārthāntaram api paścāt kasmān na gṛhṇātīty ata āha --- kṣaṇikaṃ ca kṣaṇasyābhedyatvena pūrvapaścādbhāvasyāpy abhāva iti bhāvaḥ/ asmanmate tv akṣaṇikaṃ cittaṃ svaviṣaya ekasminn anekasmin vānavasthitaṃ pratikṣaṇaṃ tattadviṣayopādānaparityāgābhyāṃ viṣayāniyataṃ vikṣiptam ato vikṣepapariṇāmam apanīya śakyaikāgratādhātum iti tadupadeśapravṛttyor nānarthakatvam ity āha --- yadi punar idam iti/ upasaṃharati --- ato neti/ vaināśikam utthāpayati --- yo+apīti/ mā bhūd ekasmin kṣaṇike citta ekāgratādhānaprayatnaḥ/ cittasaṃtāne tv anādāv akṣaṇike vikṣepam apanīyaikāgratādhāsyata ity arthaḥ/ tad etad vikalpya dūṣayati --- tasyeti/ tasya darśana ekāgratā yadi pravāhacittasya cittasaṃtānasya vā dharmaḥ/ tatraikaṃ kramavad utpādeṣu pratyayeṣv anugataṃ nāsti pravāhacittam/ kutaḥ, yad yāvad asti tasya sarvasya kṣaṇikatvād akṣaṇikasya cāsattvād bhavatāṃ darśana iti bhāvaḥ/ dvitīyaṃ kalpaṃ gṛhṇāti --- atheti/ sāṃvṛtasya pravāhasyāṃśaḥ pratyayaḥ paramārthasaṃs tasya pratyayasyaikāgratā prayatnasādhyo dharmaḥ/ dūṣayati --- sa sarvaḥ sāṃvṛtapravāhāpekṣayā sadṛśapratyayapravāhī vā visadṛśapratyayapravāhī vā/ ataḥ paramārthasattārūpeṇa pratyarthaniyatatvād yadarthāvabhāsa utpannas tatra samāptatvād ekāgra eveti vikṣiptacittānupapattiḥ, yad apanayenaikāgratādhīyata iti/ upasaṃharati --- tasmād iti/ 36 ito+api cittam ekam anekārtham avasthitaṃ cety āha --- yadi ceti/ yathā hi maitreṇādhītasya śāstrasya na caitraḥ smarati/ yathā vā maitreṇāpacitasya puṇyasya pāpasya vā karmāśayasya phalaṃ tadasaṃbandhī caitro na bhuṅkte, evaṃ pratyayāntaradṛṣṭasya pratyayāntaraṃ na smaret/ pratyayāntaropacitasya vā karmāśayasya phalaṃ ca na pratyayāntaram upabhuñjītety arthaḥ/ nanu nātiprasajyete kāryakāraṇabhāve satīti viśeṣaṇāc chrāddhavaiśvānarīyeṣṭyādāv akartṛmātṛpitṛputrādigāmiphaladarśanān madhurarasabhāvitānāṃ vāmrabījādīnāṃ paramparayā phalamādhuryaniyamād ity ata āha --- samādhīyamānam apy etad iti/ ayam abhisaṃdhiḥ --- kaḥ khalv ekasaṃtānavartināṃ pratyayānāṃ saṃtānāntaravartibhyaḥ pratyayebhyo viśeṣo yenaikasaṃtānavartinā pratyayenānubhūtasyopacitasya ca karmāśayasya tatsaṃtānavarty eva pratyayaḥ smartā bhoktā ca syān nānyasaṃtānavartī/ na hi saṃtāno nāma kaścid asti vastusan/ ya enaṃ saṃtānaṃ saṃtānāntaravartibhyo bhindyāt/ na ca kālpaniko bhedaḥ kriyāyām upapadyate/ na khalu kalpitāgnibhāvo māṇavakaḥ pacati/ na ca kāryakāraṇabhāvasaṃbandho 'pi vāstavaḥ/ sahabhuvoḥ savyetaraviṣāṇayor ivābhāvād asahabhuvor api pratyutpannāśrayatvāyogāt/ na hy atītānāgatau vyāsajjya pratyutpannaṃ vartitum arhataḥ/ tasmāt saṃtānena vā kāryakāraṇabhāvena vā svābhāvikenānupahitāḥ paramārthasantaḥ pratyayāḥ parasparāsaṃsparśitvena svasaṃtānavartibhyaḥ parasaṃtānavartibhyo vā pratyayāntarebhyo na bhidyante/ so+ayaṃ gomayaṃ ca pāyasaṃ cādhikṛtya pravṛtto nyāyo gomayaṃ pāyasaṃ gavyatvād ubhayasiddhapāyasavad iti/ tam ākṣipati nyāyābhāsatvena tato+apy adhikatvād iti/ na cātra kṛtanāśākṛtābhyāgamaṃ codyam/ yataś cittam eva karmaṇāṃ kartṛ tad eva tajjanitābhyāṃ sukhaduḥkhābhyāṃ yujyate/ sukhaduḥkhe ca citicchāyāpannaṃ cittaṃ bhuṅkta iti puruṣe bhogābhimānaś citicittayor abhedagrahād iti/ svapratyayaṃ pratītya samutpannānāṃ svabhāva evaiṣāṃ tādṛśo yat ta eva smaranti phalaṃ copabhuñjate na tv anye/ na ca svabhāvā niyogaparyanuyogāv arhanti evaṃ bhavata maivaṃ bhūteti vā kasmān naivam iti ceti/ yaḥ pūrvokte na parituṣyati taṃ pratyāha --- kiṃ ca svātmeti/ udayavyayadharmāṇām 37 anubhavānām anubhavasmṛtīnāṃ ca nānātve+api tadāśrayam abhinnaṃ cittam aham iti pratyayaḥ pratisaṃdadhānaḥ katham atyantabhinnān pratyayān ālambeta/ nanu grahaṇasmaraṇarūpakāraṇabhedāt pārokṣyāpārokṣyarūpaviruddhadharmasaṃsargād vā na pratyabhijñānaṃ nāmaikaḥ pratyayo yataḥ pratyayinaś cittasyaikatā syād ity ata āha --- svānubhaveti/ nanu kāraṇabhedaviruddhadharmasaṃsargāv evātra bādhakāv uktāv ity ata āha --- na ca pratyakṣasyeti/ pratyakṣānusārata eva sāmagryabhedaḥ pārokṣyāpārokṣyadharmāvirodhaś copapādito nyāyakaṇikāyām/ akṣaṇikasya cārthakriyā nyāyakaṇikābrahmatattvasamīkṣābhyām upapāditeti sarvam avadātam //1.32//