37 anubhavānām anubhavasmṛtīnāṃ ca nānātve+api tadāśrayam abhinnaṃ cittam aham iti pratyayaḥ pratisaṃdadhānaḥ katham atyantabhinnān pratyayān ālambeta/ nanu grahaṇasmaraṇarūpakāraṇabhedāt pārokṣyāpārokṣyarūpaviruddhadharmasaṃsargād vā na pratyabhijñānaṃ nāmaikaḥ pratyayo yataḥ pratyayinaś cittasyaikatā syād ity ata āha --- svānubhaveti/ nanu kāraṇabhedaviruddhadharmasaṃsargāv evātra bādhakāv uktāv ity ata āha --- na ca pratyakṣasyeti/ pratyakṣānusārata eva sāmagryabhedaḥ pārokṣyāpārokṣyadharmāvirodhaś copapādito nyāyakaṇikāyām/ akṣaṇikasya cārthakriyā nyāyakaṇikābrahmatattvasamīkṣābhyām upapāditeti sarvam avadātam //1.32//

maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanātaś cittaprasādanam //1.33//

aparikarmitamanaso+asūyādimataḥ samādhitadupāyasaṃpattyanutpādāc cittaprasādanopāyān asūyādivirodhinaḥ pratipādayitum upakramate --- yasya cittasyāvasthitasyedam iti/ maitrīkaruṇetyādiprasādanāntam/ sukhiteṣu maitrīṃ sauhārdaṃ bhāvayata īrṣyākāluṣyaṃ nivartate cittasya/ duḥkhiteṣu ca karuṇām ātmanīva parasmin duḥkhaprahāṇecchāṃ bhāvayataḥ parāpakāracikīrṣākāluṣyaṃ cetaso nivartate/ puṇyaśīleṣu prāṇiṣu muditāṃ harṣaṃ bhāvayato+asūyākāluṣyaṃ cetaso nivartate/ apuṇyaśīleṣu copekṣāṃ mādhyasthyaṃ bhāvayato+amarṣakāluṣyaṃ