38 cetaso nivartate/ tataś cāsya rājasatāmasadharmanivṛttau sāttvikaḥ śuklo dharma upajāyate/ sattvotkarṣasaṃpannaḥ saṃbhavati vṛttinirodhapakṣe/ tasya prasādasvābhāvyāc cittaṃ prasīdati/ prasannaṃ ca vakṣyamāṇebhya upāyebhya ekāgraṃ sthitipadaṃ labhate/ asatyāṃ punar maitryādibhāvanāyāṃ na ta upāyāḥ sthityai kalpanta iti //1.33//

pracchardanavidhāraṇābhyāṃ vā prāṇasya //1.34//

tān idānīṃ sthityupāyān āha --- pracchardanavidhāraṇābhyāṃ vā prāṇasya/ vāśabdo vakṣyamāṇopāyāntarāpekṣo vikalpārthaḥ, na maitryādibhāvanāpekṣayā tayā saha samuccayāt/ pracchardanaṃ vivṛṇoti --- kauṣṭhyasyeti/ prayatnaviśeṣād yogaśāstravihitād yena kauṣṭhyo vāyur nāsikāpuṭābhyāṃ śanai recyate/ vidhāraṇaṃ vivṛṇoti --- vidhāraṇaṃ prāṇāyāmaḥ/ recitasya prāṇasya kauṣṭhyasya vāyor yad āyāmo bahir eva sthāpanaṃ na tu sahasā praveśanam/ tad etābhyāṃ pracchardanavidhāraṇābhyāṃ vāyor laghukṛtaśarīrasya manaḥ sthitipadaṃ labhate/ atra cottarasūtragatāt sthitinibandhanītipadāt sthitigrahaṇam ākṛṣya saṃpādayed ity arthaprāptena saṃbandhanīyam //1.34//

viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhanī //1.35//

sthityupāyāntaram āha --- viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhanī/ vyācaṣṭe --- nāsikāgre dhārayata iti/ dhāraṇādhyānasamādhīn kurvatas tajjayādyā divyagandhasaṃvittatsākṣātkāraḥ/ evam anyāsv api pravṛttiṣu yojyam/ etac cāgamāt pratyetavyaṃ nopapattitaḥ/ syād etat kim etādṛgbhir vṛttibhiḥ kaivalyaṃ pratyanupayoginībhir ity ata āha --- etā vṛttayo+alpenaiva kālenotpannāś cittam īśvaraviṣayāyāṃ vā vivekakhyātiviṣayāyāṃ