39 vā sthitau nibadhnanti/ nanv anyaviṣayā vṛttiḥ katham anyatra sthitiṃ nibadhnātīty ata āha --- saṃśayaṃ vidhamanti apasārayanti ata eva samādhiprajñāyām iti/ vṛttyantarāṇām apy āgamasiddhānāṃ viṣayavattvam atidiśati --- eteneti/ nanv āgamādibhir avagateṣv artheṣu kutaḥ saṃśaya ity ata āha --- yady api hīti/ śraddhāmūlo hi yoga upadiṣṭārthaikadeśapratyakṣīkaraṇe ca śraddhātiśayo jāyate/ tanmūlāś ca dhyānādayo+asyāpratyūhaṃ bhavantīty arthaḥ //1.35//

viśokā vā jyotiṣmatī //1.36//

viśokā vā jyotiṣmatī/ vigataśokā duḥkharahitā jyotiṣmatī jyotir asyā astīti jyotiṣmatī prakāśarūpā/ hṛdayapuṇḍarīka iti/ udarorasor madhye yat padmam adhomukhaṃ tiṣṭhaty aṣṭadalaṃ recakaprāṇāyāmena tad ūrdhvamukhaṃ kṛtvā tatra cittaṃ dhārayet/ tanmadhye sūryamaṇḍalam akāro jāgaritasthānaṃ tasyopari candramaṇḍalam ukāraḥ svapnasthānam/ tasyopari vahnimaṇḍalaṃ makāraḥ suṣuptisthānam/ tasyopari paravyomātmakaṃ brahmanādaṃ turīyasthānam ardhamātram udāharanti brahmavādinaḥ/ tatra karṇikāyām ūrdhvamukhī sūryādimaṇḍalamadhyagā brahmanāḍī/ tato+apy ūrdhvaṃ pravṛttā suṣumnā nāma nāḍī/